Declension table of ?niṃsitavya

Deva

NeuterSingularDualPlural
Nominativeniṃsitavyam niṃsitavye niṃsitavyāni
Vocativeniṃsitavya niṃsitavye niṃsitavyāni
Accusativeniṃsitavyam niṃsitavye niṃsitavyāni
Instrumentalniṃsitavyena niṃsitavyābhyām niṃsitavyaiḥ
Dativeniṃsitavyāya niṃsitavyābhyām niṃsitavyebhyaḥ
Ablativeniṃsitavyāt niṃsitavyābhyām niṃsitavyebhyaḥ
Genitiveniṃsitavyasya niṃsitavyayoḥ niṃsitavyānām
Locativeniṃsitavye niṃsitavyayoḥ niṃsitavyeṣu

Compound niṃsitavya -

Adverb -niṃsitavyam -niṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria