Declension table of ?niṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeniṃsiṣyamāṇā niṃsiṣyamāṇe niṃsiṣyamāṇāḥ
Vocativeniṃsiṣyamāṇe niṃsiṣyamāṇe niṃsiṣyamāṇāḥ
Accusativeniṃsiṣyamāṇām niṃsiṣyamāṇe niṃsiṣyamāṇāḥ
Instrumentalniṃsiṣyamāṇayā niṃsiṣyamāṇābhyām niṃsiṣyamāṇābhiḥ
Dativeniṃsiṣyamāṇāyai niṃsiṣyamāṇābhyām niṃsiṣyamāṇābhyaḥ
Ablativeniṃsiṣyamāṇāyāḥ niṃsiṣyamāṇābhyām niṃsiṣyamāṇābhyaḥ
Genitiveniṃsiṣyamāṇāyāḥ niṃsiṣyamāṇayoḥ niṃsiṣyamāṇānām
Locativeniṃsiṣyamāṇāyām niṃsiṣyamāṇayoḥ niṃsiṣyamāṇāsu

Adverb -niṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria