Declension table of ?niṃsat

Deva

MasculineSingularDualPlural
Nominativeniṃsan niṃsantau niṃsantaḥ
Vocativeniṃsan niṃsantau niṃsantaḥ
Accusativeniṃsantam niṃsantau niṃsataḥ
Instrumentalniṃsatā niṃsadbhyām niṃsadbhiḥ
Dativeniṃsate niṃsadbhyām niṃsadbhyaḥ
Ablativeniṃsataḥ niṃsadbhyām niṃsadbhyaḥ
Genitiveniṃsataḥ niṃsatoḥ niṃsatām
Locativeniṃsati niṃsatoḥ niṃsatsu

Compound niṃsat -

Adverb -niṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria