Declension table of ?niṃsitavatī

Deva

FeminineSingularDualPlural
Nominativeniṃsitavatī niṃsitavatyau niṃsitavatyaḥ
Vocativeniṃsitavati niṃsitavatyau niṃsitavatyaḥ
Accusativeniṃsitavatīm niṃsitavatyau niṃsitavatīḥ
Instrumentalniṃsitavatyā niṃsitavatībhyām niṃsitavatībhiḥ
Dativeniṃsitavatyai niṃsitavatībhyām niṃsitavatībhyaḥ
Ablativeniṃsitavatyāḥ niṃsitavatībhyām niṃsitavatībhyaḥ
Genitiveniṃsitavatyāḥ niṃsitavatyoḥ niṃsitavatīnām
Locativeniṃsitavatyām niṃsitavatyoḥ niṃsitavatīṣu

Compound niṃsitavati - niṃsitavatī -

Adverb -niṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria