Declension table of ?niṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativeniṃsiṣyan niṃsiṣyantau niṃsiṣyantaḥ
Vocativeniṃsiṣyan niṃsiṣyantau niṃsiṣyantaḥ
Accusativeniṃsiṣyantam niṃsiṣyantau niṃsiṣyataḥ
Instrumentalniṃsiṣyatā niṃsiṣyadbhyām niṃsiṣyadbhiḥ
Dativeniṃsiṣyate niṃsiṣyadbhyām niṃsiṣyadbhyaḥ
Ablativeniṃsiṣyataḥ niṃsiṣyadbhyām niṃsiṣyadbhyaḥ
Genitiveniṃsiṣyataḥ niṃsiṣyatoḥ niṃsiṣyatām
Locativeniṃsiṣyati niṃsiṣyatoḥ niṃsiṣyatsu

Compound niṃsiṣyat -

Adverb -niṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria