Conjugation tables of mlecch

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmlecchayāmi mlecchayāvaḥ mlecchayāmaḥ
Secondmlecchayasi mlecchayathaḥ mlecchayatha
Thirdmlecchayati mlecchayataḥ mlecchayanti


PassiveSingularDualPlural
Firstmlecchye mlecchyāvahe mlecchyāmahe
Secondmlecchyase mlecchyethe mlecchyadhve
Thirdmlecchyate mlecchyete mlecchyante


Imperfect

ActiveSingularDualPlural
Firstamlecchayam amlecchayāva amlecchayāma
Secondamlecchayaḥ amlecchayatam amlecchayata
Thirdamlecchayat amlecchayatām amlecchayan


PassiveSingularDualPlural
Firstamlecchye amlecchyāvahi amlecchyāmahi
Secondamlecchyathāḥ amlecchyethām amlecchyadhvam
Thirdamlecchyata amlecchyetām amlecchyanta


Optative

ActiveSingularDualPlural
Firstmlecchayeyam mlecchayeva mlecchayema
Secondmlecchayeḥ mlecchayetam mlecchayeta
Thirdmlecchayet mlecchayetām mlecchayeyuḥ


PassiveSingularDualPlural
Firstmlecchyeya mlecchyevahi mlecchyemahi
Secondmlecchyethāḥ mlecchyeyāthām mlecchyedhvam
Thirdmlecchyeta mlecchyeyātām mlecchyeran


Imperative

ActiveSingularDualPlural
Firstmlecchayāni mlecchayāva mlecchayāma
Secondmlecchaya mlecchayatam mlecchayata
Thirdmlecchayatu mlecchayatām mlecchayantu


PassiveSingularDualPlural
Firstmlecchyai mlecchyāvahai mlecchyāmahai
Secondmlecchyasva mlecchyethām mlecchyadhvam
Thirdmlecchyatām mlecchyetām mlecchyantām


Future

ActiveSingularDualPlural
Firstmlecchayiṣyāmi mlecchayiṣyāvaḥ mlecchayiṣyāmaḥ
Secondmlecchayiṣyasi mlecchayiṣyathaḥ mlecchayiṣyatha
Thirdmlecchayiṣyati mlecchayiṣyataḥ mlecchayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmlecchayitāsmi mlecchayitāsvaḥ mlecchayitāsmaḥ
Secondmlecchayitāsi mlecchayitāsthaḥ mlecchayitāstha
Thirdmlecchayitā mlecchayitārau mlecchayitāraḥ


Aorist

ActiveSingularDualPlural
Firstamlecchiṣam amlecchiṣva amlecchiṣma
Secondamlecchīḥ amlecchiṣṭam amlecchiṣṭa
Thirdamlecchīt amlecchiṣṭām amlecchiṣuḥ


MiddleSingularDualPlural
Firstamlecchiṣi amlecchiṣvahi amlecchiṣmahi
Secondamlecchiṣṭhāḥ amlecchiṣāthām amlecchidhvam
Thirdamlecchiṣṭa amlecchiṣātām amlecchiṣata


Injunctive

ActiveSingularDualPlural
Firstmlecchiṣam mlecchiṣva mlecchiṣma
Secondmlecchīḥ mlecchiṣṭam mlecchiṣṭa
Thirdmlecchīt mlecchiṣṭām mlecchiṣuḥ


MiddleSingularDualPlural
Firstmlecchiṣi mlecchiṣvahi mlecchiṣmahi
Secondmlecchiṣṭhāḥ mlecchiṣāthām mlecchidhvam
Thirdmlecchiṣṭa mlecchiṣātām mlecchiṣata

Participles

Past Passive Participle
mlecchita m. n. mlecchitā f.

Past Active Participle
mlecchitavat m. n. mlecchitavatī f.

Present Active Participle
mlecchayat m. n. mlecchayantī f.

Present Passive Participle
mlecchyamāna m. n. mlecchyamānā f.

Future Active Participle
mlecchayiṣyat m. n. mlecchayiṣyantī f.

Future Passive Participle
mlecchayitavya m. n. mlecchayitavyā f.

Future Passive Participle
mlecchya m. n. mlecchyā f.

Future Passive Participle
mlecchanīya m. n. mlecchanīyā f.

Indeclinable forms

Infinitive
mlecchayitum

Absolutive
mlecchayitvā

Absolutive
-mlecchya

Periphrastic Perfect
mlecchayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria