Declension table of ?mlecchayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemlecchayiṣyantī mlecchayiṣyantyau mlecchayiṣyantyaḥ
Vocativemlecchayiṣyanti mlecchayiṣyantyau mlecchayiṣyantyaḥ
Accusativemlecchayiṣyantīm mlecchayiṣyantyau mlecchayiṣyantīḥ
Instrumentalmlecchayiṣyantyā mlecchayiṣyantībhyām mlecchayiṣyantībhiḥ
Dativemlecchayiṣyantyai mlecchayiṣyantībhyām mlecchayiṣyantībhyaḥ
Ablativemlecchayiṣyantyāḥ mlecchayiṣyantībhyām mlecchayiṣyantībhyaḥ
Genitivemlecchayiṣyantyāḥ mlecchayiṣyantyoḥ mlecchayiṣyantīnām
Locativemlecchayiṣyantyām mlecchayiṣyantyoḥ mlecchayiṣyantīṣu

Compound mlecchayiṣyanti - mlecchayiṣyantī -

Adverb -mlecchayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria