Declension table of ?mlecchyamāna

Deva

MasculineSingularDualPlural
Nominativemlecchyamānaḥ mlecchyamānau mlecchyamānāḥ
Vocativemlecchyamāna mlecchyamānau mlecchyamānāḥ
Accusativemlecchyamānam mlecchyamānau mlecchyamānān
Instrumentalmlecchyamānena mlecchyamānābhyām mlecchyamānaiḥ mlecchyamānebhiḥ
Dativemlecchyamānāya mlecchyamānābhyām mlecchyamānebhyaḥ
Ablativemlecchyamānāt mlecchyamānābhyām mlecchyamānebhyaḥ
Genitivemlecchyamānasya mlecchyamānayoḥ mlecchyamānānām
Locativemlecchyamāne mlecchyamānayoḥ mlecchyamāneṣu

Compound mlecchyamāna -

Adverb -mlecchyamānam -mlecchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria