Declension table of ?mlecchayantī

Deva

FeminineSingularDualPlural
Nominativemlecchayantī mlecchayantyau mlecchayantyaḥ
Vocativemlecchayanti mlecchayantyau mlecchayantyaḥ
Accusativemlecchayantīm mlecchayantyau mlecchayantīḥ
Instrumentalmlecchayantyā mlecchayantībhyām mlecchayantībhiḥ
Dativemlecchayantyai mlecchayantībhyām mlecchayantībhyaḥ
Ablativemlecchayantyāḥ mlecchayantībhyām mlecchayantībhyaḥ
Genitivemlecchayantyāḥ mlecchayantyoḥ mlecchayantīnām
Locativemlecchayantyām mlecchayantyoḥ mlecchayantīṣu

Compound mlecchayanti - mlecchayantī -

Adverb -mlecchayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria