Declension table of ?mlecchayitavya

Deva

MasculineSingularDualPlural
Nominativemlecchayitavyaḥ mlecchayitavyau mlecchayitavyāḥ
Vocativemlecchayitavya mlecchayitavyau mlecchayitavyāḥ
Accusativemlecchayitavyam mlecchayitavyau mlecchayitavyān
Instrumentalmlecchayitavyena mlecchayitavyābhyām mlecchayitavyaiḥ mlecchayitavyebhiḥ
Dativemlecchayitavyāya mlecchayitavyābhyām mlecchayitavyebhyaḥ
Ablativemlecchayitavyāt mlecchayitavyābhyām mlecchayitavyebhyaḥ
Genitivemlecchayitavyasya mlecchayitavyayoḥ mlecchayitavyānām
Locativemlecchayitavye mlecchayitavyayoḥ mlecchayitavyeṣu

Compound mlecchayitavya -

Adverb -mlecchayitavyam -mlecchayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria