Declension table of ?mlecchayitavyā

Deva

FeminineSingularDualPlural
Nominativemlecchayitavyā mlecchayitavye mlecchayitavyāḥ
Vocativemlecchayitavye mlecchayitavye mlecchayitavyāḥ
Accusativemlecchayitavyām mlecchayitavye mlecchayitavyāḥ
Instrumentalmlecchayitavyayā mlecchayitavyābhyām mlecchayitavyābhiḥ
Dativemlecchayitavyāyai mlecchayitavyābhyām mlecchayitavyābhyaḥ
Ablativemlecchayitavyāyāḥ mlecchayitavyābhyām mlecchayitavyābhyaḥ
Genitivemlecchayitavyāyāḥ mlecchayitavyayoḥ mlecchayitavyānām
Locativemlecchayitavyāyām mlecchayitavyayoḥ mlecchayitavyāsu

Adverb -mlecchayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria