Declension table of ?mlecchayiṣyat

Deva

MasculineSingularDualPlural
Nominativemlecchayiṣyan mlecchayiṣyantau mlecchayiṣyantaḥ
Vocativemlecchayiṣyan mlecchayiṣyantau mlecchayiṣyantaḥ
Accusativemlecchayiṣyantam mlecchayiṣyantau mlecchayiṣyataḥ
Instrumentalmlecchayiṣyatā mlecchayiṣyadbhyām mlecchayiṣyadbhiḥ
Dativemlecchayiṣyate mlecchayiṣyadbhyām mlecchayiṣyadbhyaḥ
Ablativemlecchayiṣyataḥ mlecchayiṣyadbhyām mlecchayiṣyadbhyaḥ
Genitivemlecchayiṣyataḥ mlecchayiṣyatoḥ mlecchayiṣyatām
Locativemlecchayiṣyati mlecchayiṣyatoḥ mlecchayiṣyatsu

Compound mlecchayiṣyat -

Adverb -mlecchayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria