Declension table of ?mlecchayiṣyat

Deva

NeuterSingularDualPlural
Nominativemlecchayiṣyat mlecchayiṣyantī mlecchayiṣyatī mlecchayiṣyanti
Vocativemlecchayiṣyat mlecchayiṣyantī mlecchayiṣyatī mlecchayiṣyanti
Accusativemlecchayiṣyat mlecchayiṣyantī mlecchayiṣyatī mlecchayiṣyanti
Instrumentalmlecchayiṣyatā mlecchayiṣyadbhyām mlecchayiṣyadbhiḥ
Dativemlecchayiṣyate mlecchayiṣyadbhyām mlecchayiṣyadbhyaḥ
Ablativemlecchayiṣyataḥ mlecchayiṣyadbhyām mlecchayiṣyadbhyaḥ
Genitivemlecchayiṣyataḥ mlecchayiṣyatoḥ mlecchayiṣyatām
Locativemlecchayiṣyati mlecchayiṣyatoḥ mlecchayiṣyatsu

Adverb -mlecchayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria