Declension table of ?mlecchayat

Deva

MasculineSingularDualPlural
Nominativemlecchayan mlecchayantau mlecchayantaḥ
Vocativemlecchayan mlecchayantau mlecchayantaḥ
Accusativemlecchayantam mlecchayantau mlecchayataḥ
Instrumentalmlecchayatā mlecchayadbhyām mlecchayadbhiḥ
Dativemlecchayate mlecchayadbhyām mlecchayadbhyaḥ
Ablativemlecchayataḥ mlecchayadbhyām mlecchayadbhyaḥ
Genitivemlecchayataḥ mlecchayatoḥ mlecchayatām
Locativemlecchayati mlecchayatoḥ mlecchayatsu

Compound mlecchayat -

Adverb -mlecchayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria