Declension table of ?mlecchayat

Deva

NeuterSingularDualPlural
Nominativemlecchayat mlecchayantī mlecchayatī mlecchayanti
Vocativemlecchayat mlecchayantī mlecchayatī mlecchayanti
Accusativemlecchayat mlecchayantī mlecchayatī mlecchayanti
Instrumentalmlecchayatā mlecchayadbhyām mlecchayadbhiḥ
Dativemlecchayate mlecchayadbhyām mlecchayadbhyaḥ
Ablativemlecchayataḥ mlecchayadbhyām mlecchayadbhyaḥ
Genitivemlecchayataḥ mlecchayatoḥ mlecchayatām
Locativemlecchayati mlecchayatoḥ mlecchayatsu

Adverb -mlecchayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria