Conjugation tables of ?kūḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkūḍāmi kūḍāvaḥ kūḍāmaḥ
Secondkūḍasi kūḍathaḥ kūḍatha
Thirdkūḍati kūḍataḥ kūḍanti


MiddleSingularDualPlural
Firstkūḍe kūḍāvahe kūḍāmahe
Secondkūḍase kūḍethe kūḍadhve
Thirdkūḍate kūḍete kūḍante


PassiveSingularDualPlural
Firstkūḍye kūḍyāvahe kūḍyāmahe
Secondkūḍyase kūḍyethe kūḍyadhve
Thirdkūḍyate kūḍyete kūḍyante


Imperfect

ActiveSingularDualPlural
Firstakūḍam akūḍāva akūḍāma
Secondakūḍaḥ akūḍatam akūḍata
Thirdakūḍat akūḍatām akūḍan


MiddleSingularDualPlural
Firstakūḍe akūḍāvahi akūḍāmahi
Secondakūḍathāḥ akūḍethām akūḍadhvam
Thirdakūḍata akūḍetām akūḍanta


PassiveSingularDualPlural
Firstakūḍye akūḍyāvahi akūḍyāmahi
Secondakūḍyathāḥ akūḍyethām akūḍyadhvam
Thirdakūḍyata akūḍyetām akūḍyanta


Optative

ActiveSingularDualPlural
Firstkūḍeyam kūḍeva kūḍema
Secondkūḍeḥ kūḍetam kūḍeta
Thirdkūḍet kūḍetām kūḍeyuḥ


MiddleSingularDualPlural
Firstkūḍeya kūḍevahi kūḍemahi
Secondkūḍethāḥ kūḍeyāthām kūḍedhvam
Thirdkūḍeta kūḍeyātām kūḍeran


PassiveSingularDualPlural
Firstkūḍyeya kūḍyevahi kūḍyemahi
Secondkūḍyethāḥ kūḍyeyāthām kūḍyedhvam
Thirdkūḍyeta kūḍyeyātām kūḍyeran


Imperative

ActiveSingularDualPlural
Firstkūḍāni kūḍāva kūḍāma
Secondkūḍa kūḍatam kūḍata
Thirdkūḍatu kūḍatām kūḍantu


MiddleSingularDualPlural
Firstkūḍai kūḍāvahai kūḍāmahai
Secondkūḍasva kūḍethām kūḍadhvam
Thirdkūḍatām kūḍetām kūḍantām


PassiveSingularDualPlural
Firstkūḍyai kūḍyāvahai kūḍyāmahai
Secondkūḍyasva kūḍyethām kūḍyadhvam
Thirdkūḍyatām kūḍyetām kūḍyantām


Future

ActiveSingularDualPlural
Firstkūḍiṣyāmi kūḍiṣyāvaḥ kūḍiṣyāmaḥ
Secondkūḍiṣyasi kūḍiṣyathaḥ kūḍiṣyatha
Thirdkūḍiṣyati kūḍiṣyataḥ kūḍiṣyanti


MiddleSingularDualPlural
Firstkūḍiṣye kūḍiṣyāvahe kūḍiṣyāmahe
Secondkūḍiṣyase kūḍiṣyethe kūḍiṣyadhve
Thirdkūḍiṣyate kūḍiṣyete kūḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkūḍitāsmi kūḍitāsvaḥ kūḍitāsmaḥ
Secondkūḍitāsi kūḍitāsthaḥ kūḍitāstha
Thirdkūḍitā kūḍitārau kūḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukūḍa cukūḍiva cukūḍima
Secondcukūḍitha cukūḍathuḥ cukūḍa
Thirdcukūḍa cukūḍatuḥ cukūḍuḥ


MiddleSingularDualPlural
Firstcukūḍe cukūḍivahe cukūḍimahe
Secondcukūḍiṣe cukūḍāthe cukūḍidhve
Thirdcukūḍe cukūḍāte cukūḍire


Benedictive

ActiveSingularDualPlural
Firstkūḍyāsam kūḍyāsva kūḍyāsma
Secondkūḍyāḥ kūḍyāstam kūḍyāsta
Thirdkūḍyāt kūḍyāstām kūḍyāsuḥ

Participles

Past Passive Participle
kūṭṭa m. n. kūṭṭā f.

Past Active Participle
kūṭṭavat m. n. kūṭṭavatī f.

Present Active Participle
kūḍat m. n. kūḍantī f.

Present Middle Participle
kūḍamāna m. n. kūḍamānā f.

Present Passive Participle
kūḍyamāna m. n. kūḍyamānā f.

Future Active Participle
kūḍiṣyat m. n. kūḍiṣyantī f.

Future Middle Participle
kūḍiṣyamāṇa m. n. kūḍiṣyamāṇā f.

Future Passive Participle
kūḍitavya m. n. kūḍitavyā f.

Future Passive Participle
kūḍya m. n. kūḍyā f.

Future Passive Participle
kūḍanīya m. n. kūḍanīyā f.

Perfect Active Participle
cukūḍvas m. n. cukūḍuṣī f.

Perfect Middle Participle
cukūḍāna m. n. cukūḍānā f.

Indeclinable forms

Infinitive
kūḍitum

Absolutive
kūṭṭvā

Absolutive
-kūḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria