Declension table of ?cukūḍvas

Deva

NeuterSingularDualPlural
Nominativecukūḍvat cukūḍuṣī cukūḍvāṃsi
Vocativecukūḍvat cukūḍuṣī cukūḍvāṃsi
Accusativecukūḍvat cukūḍuṣī cukūḍvāṃsi
Instrumentalcukūḍuṣā cukūḍvadbhyām cukūḍvadbhiḥ
Dativecukūḍuṣe cukūḍvadbhyām cukūḍvadbhyaḥ
Ablativecukūḍuṣaḥ cukūḍvadbhyām cukūḍvadbhyaḥ
Genitivecukūḍuṣaḥ cukūḍuṣoḥ cukūḍuṣām
Locativecukūḍuṣi cukūḍuṣoḥ cukūḍvatsu

Compound cukūḍvat -

Adverb -cukūḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria