Declension table of ?kūḍiṣyat

Deva

NeuterSingularDualPlural
Nominativekūḍiṣyat kūḍiṣyantī kūḍiṣyatī kūḍiṣyanti
Vocativekūḍiṣyat kūḍiṣyantī kūḍiṣyatī kūḍiṣyanti
Accusativekūḍiṣyat kūḍiṣyantī kūḍiṣyatī kūḍiṣyanti
Instrumentalkūḍiṣyatā kūḍiṣyadbhyām kūḍiṣyadbhiḥ
Dativekūḍiṣyate kūḍiṣyadbhyām kūḍiṣyadbhyaḥ
Ablativekūḍiṣyataḥ kūḍiṣyadbhyām kūḍiṣyadbhyaḥ
Genitivekūḍiṣyataḥ kūḍiṣyatoḥ kūḍiṣyatām
Locativekūḍiṣyati kūḍiṣyatoḥ kūḍiṣyatsu

Adverb -kūḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria