Declension table of ?kūṭṭavatī

Deva

FeminineSingularDualPlural
Nominativekūṭṭavatī kūṭṭavatyau kūṭṭavatyaḥ
Vocativekūṭṭavati kūṭṭavatyau kūṭṭavatyaḥ
Accusativekūṭṭavatīm kūṭṭavatyau kūṭṭavatīḥ
Instrumentalkūṭṭavatyā kūṭṭavatībhyām kūṭṭavatībhiḥ
Dativekūṭṭavatyai kūṭṭavatībhyām kūṭṭavatībhyaḥ
Ablativekūṭṭavatyāḥ kūṭṭavatībhyām kūṭṭavatībhyaḥ
Genitivekūṭṭavatyāḥ kūṭṭavatyoḥ kūṭṭavatīnām
Locativekūṭṭavatyām kūṭṭavatyoḥ kūṭṭavatīṣu

Compound kūṭṭavati - kūṭṭavatī -

Adverb -kūṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria