Declension table of ?kūḍitavyā

Deva

FeminineSingularDualPlural
Nominativekūḍitavyā kūḍitavye kūḍitavyāḥ
Vocativekūḍitavye kūḍitavye kūḍitavyāḥ
Accusativekūḍitavyām kūḍitavye kūḍitavyāḥ
Instrumentalkūḍitavyayā kūḍitavyābhyām kūḍitavyābhiḥ
Dativekūḍitavyāyai kūḍitavyābhyām kūḍitavyābhyaḥ
Ablativekūḍitavyāyāḥ kūḍitavyābhyām kūḍitavyābhyaḥ
Genitivekūḍitavyāyāḥ kūḍitavyayoḥ kūḍitavyānām
Locativekūḍitavyāyām kūḍitavyayoḥ kūḍitavyāsu

Adverb -kūḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria