Declension table of ?kūṭṭavat

Deva

NeuterSingularDualPlural
Nominativekūṭṭavat kūṭṭavantī kūṭṭavatī kūṭṭavanti
Vocativekūṭṭavat kūṭṭavantī kūṭṭavatī kūṭṭavanti
Accusativekūṭṭavat kūṭṭavantī kūṭṭavatī kūṭṭavanti
Instrumentalkūṭṭavatā kūṭṭavadbhyām kūṭṭavadbhiḥ
Dativekūṭṭavate kūṭṭavadbhyām kūṭṭavadbhyaḥ
Ablativekūṭṭavataḥ kūṭṭavadbhyām kūṭṭavadbhyaḥ
Genitivekūṭṭavataḥ kūṭṭavatoḥ kūṭṭavatām
Locativekūṭṭavati kūṭṭavatoḥ kūṭṭavatsu

Adverb -kūṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria