Declension table of ?kūḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekūḍiṣyantī kūḍiṣyantyau kūḍiṣyantyaḥ
Vocativekūḍiṣyanti kūḍiṣyantyau kūḍiṣyantyaḥ
Accusativekūḍiṣyantīm kūḍiṣyantyau kūḍiṣyantīḥ
Instrumentalkūḍiṣyantyā kūḍiṣyantībhyām kūḍiṣyantībhiḥ
Dativekūḍiṣyantyai kūḍiṣyantībhyām kūḍiṣyantībhyaḥ
Ablativekūḍiṣyantyāḥ kūḍiṣyantībhyām kūḍiṣyantībhyaḥ
Genitivekūḍiṣyantyāḥ kūḍiṣyantyoḥ kūḍiṣyantīnām
Locativekūḍiṣyantyām kūḍiṣyantyoḥ kūḍiṣyantīṣu

Compound kūḍiṣyanti - kūḍiṣyantī -

Adverb -kūḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria