Declension table of ?kūḍat

Deva

MasculineSingularDualPlural
Nominativekūḍan kūḍantau kūḍantaḥ
Vocativekūḍan kūḍantau kūḍantaḥ
Accusativekūḍantam kūḍantau kūḍataḥ
Instrumentalkūḍatā kūḍadbhyām kūḍadbhiḥ
Dativekūḍate kūḍadbhyām kūḍadbhyaḥ
Ablativekūḍataḥ kūḍadbhyām kūḍadbhyaḥ
Genitivekūḍataḥ kūḍatoḥ kūḍatām
Locativekūḍati kūḍatoḥ kūḍatsu

Compound kūḍat -

Adverb -kūḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria