Declension table of ?kūṭṭa

Deva

NeuterSingularDualPlural
Nominativekūṭṭam kūṭṭe kūṭṭāni
Vocativekūṭṭa kūṭṭe kūṭṭāni
Accusativekūṭṭam kūṭṭe kūṭṭāni
Instrumentalkūṭṭena kūṭṭābhyām kūṭṭaiḥ
Dativekūṭṭāya kūṭṭābhyām kūṭṭebhyaḥ
Ablativekūṭṭāt kūṭṭābhyām kūṭṭebhyaḥ
Genitivekūṭṭasya kūṭṭayoḥ kūṭṭānām
Locativekūṭṭe kūṭṭayoḥ kūṭṭeṣu

Compound kūṭṭa -

Adverb -kūṭṭam -kūṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria