Declension table of ?cukūḍvas

Deva

MasculineSingularDualPlural
Nominativecukūḍvān cukūḍvāṃsau cukūḍvāṃsaḥ
Vocativecukūḍvan cukūḍvāṃsau cukūḍvāṃsaḥ
Accusativecukūḍvāṃsam cukūḍvāṃsau cukūḍuṣaḥ
Instrumentalcukūḍuṣā cukūḍvadbhyām cukūḍvadbhiḥ
Dativecukūḍuṣe cukūḍvadbhyām cukūḍvadbhyaḥ
Ablativecukūḍuṣaḥ cukūḍvadbhyām cukūḍvadbhyaḥ
Genitivecukūḍuṣaḥ cukūḍuṣoḥ cukūḍuṣām
Locativecukūḍuṣi cukūḍuṣoḥ cukūḍvatsu

Compound cukūḍvat -

Adverb -cukūḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria