Conjugation tables of ?kuṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṃśayāmi kuṃśayāvaḥ kuṃśayāmaḥ
Secondkuṃśayasi kuṃśayathaḥ kuṃśayatha
Thirdkuṃśayati kuṃśayataḥ kuṃśayanti


MiddleSingularDualPlural
Firstkuṃśaye kuṃśayāvahe kuṃśayāmahe
Secondkuṃśayase kuṃśayethe kuṃśayadhve
Thirdkuṃśayate kuṃśayete kuṃśayante


PassiveSingularDualPlural
Firstkuṃśye kuṃśyāvahe kuṃśyāmahe
Secondkuṃśyase kuṃśyethe kuṃśyadhve
Thirdkuṃśyate kuṃśyete kuṃśyante


Imperfect

ActiveSingularDualPlural
Firstakuṃśayam akuṃśayāva akuṃśayāma
Secondakuṃśayaḥ akuṃśayatam akuṃśayata
Thirdakuṃśayat akuṃśayatām akuṃśayan


MiddleSingularDualPlural
Firstakuṃśaye akuṃśayāvahi akuṃśayāmahi
Secondakuṃśayathāḥ akuṃśayethām akuṃśayadhvam
Thirdakuṃśayata akuṃśayetām akuṃśayanta


PassiveSingularDualPlural
Firstakuṃśye akuṃśyāvahi akuṃśyāmahi
Secondakuṃśyathāḥ akuṃśyethām akuṃśyadhvam
Thirdakuṃśyata akuṃśyetām akuṃśyanta


Optative

ActiveSingularDualPlural
Firstkuṃśayeyam kuṃśayeva kuṃśayema
Secondkuṃśayeḥ kuṃśayetam kuṃśayeta
Thirdkuṃśayet kuṃśayetām kuṃśayeyuḥ


MiddleSingularDualPlural
Firstkuṃśayeya kuṃśayevahi kuṃśayemahi
Secondkuṃśayethāḥ kuṃśayeyāthām kuṃśayedhvam
Thirdkuṃśayeta kuṃśayeyātām kuṃśayeran


PassiveSingularDualPlural
Firstkuṃśyeya kuṃśyevahi kuṃśyemahi
Secondkuṃśyethāḥ kuṃśyeyāthām kuṃśyedhvam
Thirdkuṃśyeta kuṃśyeyātām kuṃśyeran


Imperative

ActiveSingularDualPlural
Firstkuṃśayāni kuṃśayāva kuṃśayāma
Secondkuṃśaya kuṃśayatam kuṃśayata
Thirdkuṃśayatu kuṃśayatām kuṃśayantu


MiddleSingularDualPlural
Firstkuṃśayai kuṃśayāvahai kuṃśayāmahai
Secondkuṃśayasva kuṃśayethām kuṃśayadhvam
Thirdkuṃśayatām kuṃśayetām kuṃśayantām


PassiveSingularDualPlural
Firstkuṃśyai kuṃśyāvahai kuṃśyāmahai
Secondkuṃśyasva kuṃśyethām kuṃśyadhvam
Thirdkuṃśyatām kuṃśyetām kuṃśyantām


Future

ActiveSingularDualPlural
Firstkuṃśayiṣyāmi kuṃśayiṣyāvaḥ kuṃśayiṣyāmaḥ
Secondkuṃśayiṣyasi kuṃśayiṣyathaḥ kuṃśayiṣyatha
Thirdkuṃśayiṣyati kuṃśayiṣyataḥ kuṃśayiṣyanti


MiddleSingularDualPlural
Firstkuṃśayiṣye kuṃśayiṣyāvahe kuṃśayiṣyāmahe
Secondkuṃśayiṣyase kuṃśayiṣyethe kuṃśayiṣyadhve
Thirdkuṃśayiṣyate kuṃśayiṣyete kuṃśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṃśayitāsmi kuṃśayitāsvaḥ kuṃśayitāsmaḥ
Secondkuṃśayitāsi kuṃśayitāsthaḥ kuṃśayitāstha
Thirdkuṃśayitā kuṃśayitārau kuṃśayitāraḥ

Participles

Past Passive Participle
kuṃśita m. n. kuṃśitā f.

Past Active Participle
kuṃśitavat m. n. kuṃśitavatī f.

Present Active Participle
kuṃśayat m. n. kuṃśayantī f.

Present Middle Participle
kuṃśayamāna m. n. kuṃśayamānā f.

Present Passive Participle
kuṃśyamāna m. n. kuṃśyamānā f.

Future Active Participle
kuṃśayiṣyat m. n. kuṃśayiṣyantī f.

Future Middle Participle
kuṃśayiṣyamāṇa m. n. kuṃśayiṣyamāṇā f.

Future Passive Participle
kuṃśayitavya m. n. kuṃśayitavyā f.

Future Passive Participle
kuṃśya m. n. kuṃśyā f.

Future Passive Participle
kuṃśanīya m. n. kuṃśanīyā f.

Indeclinable forms

Infinitive
kuṃśayitum

Absolutive
kuṃśayitvā

Absolutive
-kuṃśya

Periphrastic Perfect
kuṃśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria