Declension table of ?kuṃśayiṣyat

Deva

MasculineSingularDualPlural
Nominativekuṃśayiṣyan kuṃśayiṣyantau kuṃśayiṣyantaḥ
Vocativekuṃśayiṣyan kuṃśayiṣyantau kuṃśayiṣyantaḥ
Accusativekuṃśayiṣyantam kuṃśayiṣyantau kuṃśayiṣyataḥ
Instrumentalkuṃśayiṣyatā kuṃśayiṣyadbhyām kuṃśayiṣyadbhiḥ
Dativekuṃśayiṣyate kuṃśayiṣyadbhyām kuṃśayiṣyadbhyaḥ
Ablativekuṃśayiṣyataḥ kuṃśayiṣyadbhyām kuṃśayiṣyadbhyaḥ
Genitivekuṃśayiṣyataḥ kuṃśayiṣyatoḥ kuṃśayiṣyatām
Locativekuṃśayiṣyati kuṃśayiṣyatoḥ kuṃśayiṣyatsu

Compound kuṃśayiṣyat -

Adverb -kuṃśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria