Declension table of ?kuṃśyamāna

Deva

NeuterSingularDualPlural
Nominativekuṃśyamānam kuṃśyamāne kuṃśyamānāni
Vocativekuṃśyamāna kuṃśyamāne kuṃśyamānāni
Accusativekuṃśyamānam kuṃśyamāne kuṃśyamānāni
Instrumentalkuṃśyamānena kuṃśyamānābhyām kuṃśyamānaiḥ
Dativekuṃśyamānāya kuṃśyamānābhyām kuṃśyamānebhyaḥ
Ablativekuṃśyamānāt kuṃśyamānābhyām kuṃśyamānebhyaḥ
Genitivekuṃśyamānasya kuṃśyamānayoḥ kuṃśyamānānām
Locativekuṃśyamāne kuṃśyamānayoḥ kuṃśyamāneṣu

Compound kuṃśyamāna -

Adverb -kuṃśyamānam -kuṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria