Declension table of ?kuṃśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuṃśayiṣyamāṇaḥ kuṃśayiṣyamāṇau kuṃśayiṣyamāṇāḥ
Vocativekuṃśayiṣyamāṇa kuṃśayiṣyamāṇau kuṃśayiṣyamāṇāḥ
Accusativekuṃśayiṣyamāṇam kuṃśayiṣyamāṇau kuṃśayiṣyamāṇān
Instrumentalkuṃśayiṣyamāṇena kuṃśayiṣyamāṇābhyām kuṃśayiṣyamāṇaiḥ kuṃśayiṣyamāṇebhiḥ
Dativekuṃśayiṣyamāṇāya kuṃśayiṣyamāṇābhyām kuṃśayiṣyamāṇebhyaḥ
Ablativekuṃśayiṣyamāṇāt kuṃśayiṣyamāṇābhyām kuṃśayiṣyamāṇebhyaḥ
Genitivekuṃśayiṣyamāṇasya kuṃśayiṣyamāṇayoḥ kuṃśayiṣyamāṇānām
Locativekuṃśayiṣyamāṇe kuṃśayiṣyamāṇayoḥ kuṃśayiṣyamāṇeṣu

Compound kuṃśayiṣyamāṇa -

Adverb -kuṃśayiṣyamāṇam -kuṃśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria