तिङन्तावली ?कुंश्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशयति
कुंशयतः
कुंशयन्ति
मध्यम
कुंशयसि
कुंशयथः
कुंशयथ
उत्तम
कुंशयामि
कुंशयावः
कुंशयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशयते
कुंशयेते
कुंशयन्ते
मध्यम
कुंशयसे
कुंशयेथे
कुंशयध्वे
उत्तम
कुंशये
कुंशयावहे
कुंशयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कुंश्यते
कुंश्येते
कुंश्यन्ते
मध्यम
कुंश्यसे
कुंश्येथे
कुंश्यध्वे
उत्तम
कुंश्ये
कुंश्यावहे
कुंश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुंशयत्
अकुंशयताम्
अकुंशयन्
मध्यम
अकुंशयः
अकुंशयतम्
अकुंशयत
उत्तम
अकुंशयम्
अकुंशयाव
अकुंशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकुंशयत
अकुंशयेताम्
अकुंशयन्त
मध्यम
अकुंशयथाः
अकुंशयेथाम्
अकुंशयध्वम्
उत्तम
अकुंशये
अकुंशयावहि
अकुंशयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकुंश्यत
अकुंश्येताम्
अकुंश्यन्त
मध्यम
अकुंश्यथाः
अकुंश्येथाम्
अकुंश्यध्वम्
उत्तम
अकुंश्ये
अकुंश्यावहि
अकुंश्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशयेत्
कुंशयेताम्
कुंशयेयुः
मध्यम
कुंशयेः
कुंशयेतम्
कुंशयेत
उत्तम
कुंशयेयम्
कुंशयेव
कुंशयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशयेत
कुंशयेयाताम्
कुंशयेरन्
मध्यम
कुंशयेथाः
कुंशयेयाथाम्
कुंशयेध्वम्
उत्तम
कुंशयेय
कुंशयेवहि
कुंशयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कुंश्येत
कुंश्येयाताम्
कुंश्येरन्
मध्यम
कुंश्येथाः
कुंश्येयाथाम्
कुंश्येध्वम्
उत्तम
कुंश्येय
कुंश्येवहि
कुंश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशयतु
कुंशयताम्
कुंशयन्तु
मध्यम
कुंशय
कुंशयतम्
कुंशयत
उत्तम
कुंशयानि
कुंशयाव
कुंशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशयताम्
कुंशयेताम्
कुंशयन्ताम्
मध्यम
कुंशयस्व
कुंशयेथाम्
कुंशयध्वम्
उत्तम
कुंशयै
कुंशयावहै
कुंशयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कुंश्यताम्
कुंश्येताम्
कुंश्यन्ताम्
मध्यम
कुंश्यस्व
कुंश्येथाम्
कुंश्यध्वम्
उत्तम
कुंश्यै
कुंश्यावहै
कुंश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशयिष्यति
कुंशयिष्यतः
कुंशयिष्यन्ति
मध्यम
कुंशयिष्यसि
कुंशयिष्यथः
कुंशयिष्यथ
उत्तम
कुंशयिष्यामि
कुंशयिष्यावः
कुंशयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशयिष्यते
कुंशयिष्येते
कुंशयिष्यन्ते
मध्यम
कुंशयिष्यसे
कुंशयिष्येथे
कुंशयिष्यध्वे
उत्तम
कुंशयिष्ये
कुंशयिष्यावहे
कुंशयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशयिता
कुंशयितारौ
कुंशयितारः
मध्यम
कुंशयितासि
कुंशयितास्थः
कुंशयितास्थ
उत्तम
कुंशयितास्मि
कुंशयितास्वः
कुंशयितास्मः
कृदन्त
क्त
कुंशित
m.
n.
कुंशिता
f.
क्तवतु
कुंशितवत्
m.
n.
कुंशितवती
f.
शतृ
कुंशयत्
m.
n.
कुंशयन्ती
f.
शानच्
कुंशयमान
m.
n.
कुंशयमाना
f.
शानच् कर्मणि
कुंश्यमान
m.
n.
कुंश्यमाना
f.
लुडादेश पर
कुंशयिष्यत्
m.
n.
कुंशयिष्यन्ती
f.
लुडादेश आत्म
कुंशयिष्यमाण
m.
n.
कुंशयिष्यमाणा
f.
तव्य
कुंशयितव्य
m.
n.
कुंशयितव्या
f.
यत्
कुंश्य
m.
n.
कुंश्या
f.
अनीयर्
कुंशनीय
m.
n.
कुंशनीया
f.
अव्यय
तुमुन्
कुंशयितुम्
क्त्वा
कुंशयित्वा
ल्यप्
॰कुंश्य
लिट्
कुंशयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025