Declension table of ?kuṃśayamāna

Deva

NeuterSingularDualPlural
Nominativekuṃśayamānam kuṃśayamāne kuṃśayamānāni
Vocativekuṃśayamāna kuṃśayamāne kuṃśayamānāni
Accusativekuṃśayamānam kuṃśayamāne kuṃśayamānāni
Instrumentalkuṃśayamānena kuṃśayamānābhyām kuṃśayamānaiḥ
Dativekuṃśayamānāya kuṃśayamānābhyām kuṃśayamānebhyaḥ
Ablativekuṃśayamānāt kuṃśayamānābhyām kuṃśayamānebhyaḥ
Genitivekuṃśayamānasya kuṃśayamānayoḥ kuṃśayamānānām
Locativekuṃśayamāne kuṃśayamānayoḥ kuṃśayamāneṣu

Compound kuṃśayamāna -

Adverb -kuṃśayamānam -kuṃśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria