Declension table of ?kuṃśitavat

Deva

NeuterSingularDualPlural
Nominativekuṃśitavat kuṃśitavantī kuṃśitavatī kuṃśitavanti
Vocativekuṃśitavat kuṃśitavantī kuṃśitavatī kuṃśitavanti
Accusativekuṃśitavat kuṃśitavantī kuṃśitavatī kuṃśitavanti
Instrumentalkuṃśitavatā kuṃśitavadbhyām kuṃśitavadbhiḥ
Dativekuṃśitavate kuṃśitavadbhyām kuṃśitavadbhyaḥ
Ablativekuṃśitavataḥ kuṃśitavadbhyām kuṃśitavadbhyaḥ
Genitivekuṃśitavataḥ kuṃśitavatoḥ kuṃśitavatām
Locativekuṃśitavati kuṃśitavatoḥ kuṃśitavatsu

Adverb -kuṃśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria