Declension table of ?kuṃśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṃśayiṣyantī kuṃśayiṣyantyau kuṃśayiṣyantyaḥ
Vocativekuṃśayiṣyanti kuṃśayiṣyantyau kuṃśayiṣyantyaḥ
Accusativekuṃśayiṣyantīm kuṃśayiṣyantyau kuṃśayiṣyantīḥ
Instrumentalkuṃśayiṣyantyā kuṃśayiṣyantībhyām kuṃśayiṣyantībhiḥ
Dativekuṃśayiṣyantyai kuṃśayiṣyantībhyām kuṃśayiṣyantībhyaḥ
Ablativekuṃśayiṣyantyāḥ kuṃśayiṣyantībhyām kuṃśayiṣyantībhyaḥ
Genitivekuṃśayiṣyantyāḥ kuṃśayiṣyantyoḥ kuṃśayiṣyantīnām
Locativekuṃśayiṣyantyām kuṃśayiṣyantyoḥ kuṃśayiṣyantīṣu

Compound kuṃśayiṣyanti - kuṃśayiṣyantī -

Adverb -kuṃśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria