Declension table of ?kuṃśayitavyā

Deva

FeminineSingularDualPlural
Nominativekuṃśayitavyā kuṃśayitavye kuṃśayitavyāḥ
Vocativekuṃśayitavye kuṃśayitavye kuṃśayitavyāḥ
Accusativekuṃśayitavyām kuṃśayitavye kuṃśayitavyāḥ
Instrumentalkuṃśayitavyayā kuṃśayitavyābhyām kuṃśayitavyābhiḥ
Dativekuṃśayitavyāyai kuṃśayitavyābhyām kuṃśayitavyābhyaḥ
Ablativekuṃśayitavyāyāḥ kuṃśayitavyābhyām kuṃśayitavyābhyaḥ
Genitivekuṃśayitavyāyāḥ kuṃśayitavyayoḥ kuṃśayitavyānām
Locativekuṃśayitavyāyām kuṃśayitavyayoḥ kuṃśayitavyāsu

Adverb -kuṃśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria