Declension table of ?kuṃśayat

Deva

MasculineSingularDualPlural
Nominativekuṃśayan kuṃśayantau kuṃśayantaḥ
Vocativekuṃśayan kuṃśayantau kuṃśayantaḥ
Accusativekuṃśayantam kuṃśayantau kuṃśayataḥ
Instrumentalkuṃśayatā kuṃśayadbhyām kuṃśayadbhiḥ
Dativekuṃśayate kuṃśayadbhyām kuṃśayadbhyaḥ
Ablativekuṃśayataḥ kuṃśayadbhyām kuṃśayadbhyaḥ
Genitivekuṃśayataḥ kuṃśayatoḥ kuṃśayatām
Locativekuṃśayati kuṃśayatoḥ kuṃśayatsu

Compound kuṃśayat -

Adverb -kuṃśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria