Declension table of ?kuṃśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuṃśayiṣyamāṇam kuṃśayiṣyamāṇe kuṃśayiṣyamāṇāni
Vocativekuṃśayiṣyamāṇa kuṃśayiṣyamāṇe kuṃśayiṣyamāṇāni
Accusativekuṃśayiṣyamāṇam kuṃśayiṣyamāṇe kuṃśayiṣyamāṇāni
Instrumentalkuṃśayiṣyamāṇena kuṃśayiṣyamāṇābhyām kuṃśayiṣyamāṇaiḥ
Dativekuṃśayiṣyamāṇāya kuṃśayiṣyamāṇābhyām kuṃśayiṣyamāṇebhyaḥ
Ablativekuṃśayiṣyamāṇāt kuṃśayiṣyamāṇābhyām kuṃśayiṣyamāṇebhyaḥ
Genitivekuṃśayiṣyamāṇasya kuṃśayiṣyamāṇayoḥ kuṃśayiṣyamāṇānām
Locativekuṃśayiṣyamāṇe kuṃśayiṣyamāṇayoḥ kuṃśayiṣyamāṇeṣu

Compound kuṃśayiṣyamāṇa -

Adverb -kuṃśayiṣyamāṇam -kuṃśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria