Conjugation tables of ?jai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjāyāmi jāyāvaḥ jāyāmaḥ
Secondjāyasi jāyathaḥ jāyatha
Thirdjāyati jāyataḥ jāyanti


MiddleSingularDualPlural
Firstjāye jāyāvahe jāyāmahe
Secondjāyase jāyethe jāyadhve
Thirdjāyate jāyete jāyante


PassiveSingularDualPlural
Firstjīye jīyāvahe jīyāmahe
Secondjīyase jīyethe jīyadhve
Thirdjīyate jīyete jīyante


Imperfect

ActiveSingularDualPlural
Firstajāyam ajāyāva ajāyāma
Secondajāyaḥ ajāyatam ajāyata
Thirdajāyat ajāyatām ajāyan


MiddleSingularDualPlural
Firstajāye ajāyāvahi ajāyāmahi
Secondajāyathāḥ ajāyethām ajāyadhvam
Thirdajāyata ajāyetām ajāyanta


PassiveSingularDualPlural
Firstajīye ajīyāvahi ajīyāmahi
Secondajīyathāḥ ajīyethām ajīyadhvam
Thirdajīyata ajīyetām ajīyanta


Optative

ActiveSingularDualPlural
Firstjāyeyam jāyeva jāyema
Secondjāyeḥ jāyetam jāyeta
Thirdjāyet jāyetām jāyeyuḥ


MiddleSingularDualPlural
Firstjāyeya jāyevahi jāyemahi
Secondjāyethāḥ jāyeyāthām jāyedhvam
Thirdjāyeta jāyeyātām jāyeran


PassiveSingularDualPlural
Firstjīyeya jīyevahi jīyemahi
Secondjīyethāḥ jīyeyāthām jīyedhvam
Thirdjīyeta jīyeyātām jīyeran


Imperative

ActiveSingularDualPlural
Firstjāyāni jāyāva jāyāma
Secondjāya jāyatam jāyata
Thirdjāyatu jāyatām jāyantu


MiddleSingularDualPlural
Firstjāyai jāyāvahai jāyāmahai
Secondjāyasva jāyethām jāyadhvam
Thirdjāyatām jāyetām jāyantām


PassiveSingularDualPlural
Firstjīyai jīyāvahai jīyāmahai
Secondjīyasva jīyethām jīyadhvam
Thirdjīyatām jīyetām jīyantām


Future

ActiveSingularDualPlural
Firstjaiṣyāmi jaiṣyāvaḥ jaiṣyāmaḥ
Secondjaiṣyasi jaiṣyathaḥ jaiṣyatha
Thirdjaiṣyati jaiṣyataḥ jaiṣyanti


MiddleSingularDualPlural
Firstjaiṣye jaiṣyāvahe jaiṣyāmahe
Secondjaiṣyase jaiṣyethe jaiṣyadhve
Thirdjaiṣyate jaiṣyete jaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjātāsmi jātāsvaḥ jātāsmaḥ
Secondjātāsi jātāsthaḥ jātāstha
Thirdjātā jātārau jātāraḥ


Perfect

ActiveSingularDualPlural
Firstjajau jajiva jajima
Secondjajitha jajātha jajathuḥ jaja
Thirdjajau jajatuḥ jajuḥ


MiddleSingularDualPlural
Firstjaje jajivahe jajimahe
Secondjajiṣe jajāthe jajidhve
Thirdjaje jajāte jajire


Benedictive

ActiveSingularDualPlural
Firstjīyāsam jīyāsva jīyāsma
Secondjīyāḥ jīyāstam jīyāsta
Thirdjīyāt jīyāstām jīyāsuḥ

Participles

Past Passive Participle
jīta m. n. jītā f.

Past Active Participle
jītavat m. n. jītavatī f.

Present Active Participle
jāyat m. n. jāyantī f.

Present Middle Participle
jāyamāna m. n. jāyamānā f.

Present Passive Participle
jīyamāna m. n. jīyamānā f.

Future Active Participle
jaiṣyat m. n. jaiṣyantī f.

Future Middle Participle
jaiṣyamāṇa m. n. jaiṣyamāṇā f.

Future Passive Participle
jātavya m. n. jātavyā f.

Future Passive Participle
jeya m. n. jeyā f.

Future Passive Participle
jāyanīya m. n. jāyanīyā f.

Perfect Active Participle
jajivas m. n. jajuṣī f.

Perfect Middle Participle
jajāna m. n. jajānā f.

Indeclinable forms

Infinitive
jātum

Absolutive
jītvā

Absolutive
-jīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria