Declension table of ?jāyanīya

Deva

MasculineSingularDualPlural
Nominativejāyanīyaḥ jāyanīyau jāyanīyāḥ
Vocativejāyanīya jāyanīyau jāyanīyāḥ
Accusativejāyanīyam jāyanīyau jāyanīyān
Instrumentaljāyanīyena jāyanīyābhyām jāyanīyaiḥ jāyanīyebhiḥ
Dativejāyanīyāya jāyanīyābhyām jāyanīyebhyaḥ
Ablativejāyanīyāt jāyanīyābhyām jāyanīyebhyaḥ
Genitivejāyanīyasya jāyanīyayoḥ jāyanīyānām
Locativejāyanīye jāyanīyayoḥ jāyanīyeṣu

Compound jāyanīya -

Adverb -jāyanīyam -jāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria