Declension table of ?jajāna

Deva

NeuterSingularDualPlural
Nominativejajānam jajāne jajānāni
Vocativejajāna jajāne jajānāni
Accusativejajānam jajāne jajānāni
Instrumentaljajānena jajānābhyām jajānaiḥ
Dativejajānāya jajānābhyām jajānebhyaḥ
Ablativejajānāt jajānābhyām jajānebhyaḥ
Genitivejajānasya jajānayoḥ jajānānām
Locativejajāne jajānayoḥ jajāneṣu

Compound jajāna -

Adverb -jajānam -jajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria