Declension table of ?jītavat

Deva

MasculineSingularDualPlural
Nominativejītavān jītavantau jītavantaḥ
Vocativejītavan jītavantau jītavantaḥ
Accusativejītavantam jītavantau jītavataḥ
Instrumentaljītavatā jītavadbhyām jītavadbhiḥ
Dativejītavate jītavadbhyām jītavadbhyaḥ
Ablativejītavataḥ jītavadbhyām jītavadbhyaḥ
Genitivejītavataḥ jītavatoḥ jītavatām
Locativejītavati jītavatoḥ jītavatsu

Compound jītavat -

Adverb -jītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria