Declension table of ?jāyanīya

Deva

NeuterSingularDualPlural
Nominativejāyanīyam jāyanīye jāyanīyāni
Vocativejāyanīya jāyanīye jāyanīyāni
Accusativejāyanīyam jāyanīye jāyanīyāni
Instrumentaljāyanīyena jāyanīyābhyām jāyanīyaiḥ
Dativejāyanīyāya jāyanīyābhyām jāyanīyebhyaḥ
Ablativejāyanīyāt jāyanīyābhyām jāyanīyebhyaḥ
Genitivejāyanīyasya jāyanīyayoḥ jāyanīyānām
Locativejāyanīye jāyanīyayoḥ jāyanīyeṣu

Compound jāyanīya -

Adverb -jāyanīyam -jāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria