Declension table of ?jāyat

Deva

MasculineSingularDualPlural
Nominativejāyan jāyantau jāyantaḥ
Vocativejāyan jāyantau jāyantaḥ
Accusativejāyantam jāyantau jāyataḥ
Instrumentaljāyatā jāyadbhyām jāyadbhiḥ
Dativejāyate jāyadbhyām jāyadbhyaḥ
Ablativejāyataḥ jāyadbhyām jāyadbhyaḥ
Genitivejāyataḥ jāyatoḥ jāyatām
Locativejāyati jāyatoḥ jāyatsu

Compound jāyat -

Adverb -jāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria