Declension table of ?jaiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejaiṣyamāṇam jaiṣyamāṇe jaiṣyamāṇāni
Vocativejaiṣyamāṇa jaiṣyamāṇe jaiṣyamāṇāni
Accusativejaiṣyamāṇam jaiṣyamāṇe jaiṣyamāṇāni
Instrumentaljaiṣyamāṇena jaiṣyamāṇābhyām jaiṣyamāṇaiḥ
Dativejaiṣyamāṇāya jaiṣyamāṇābhyām jaiṣyamāṇebhyaḥ
Ablativejaiṣyamāṇāt jaiṣyamāṇābhyām jaiṣyamāṇebhyaḥ
Genitivejaiṣyamāṇasya jaiṣyamāṇayoḥ jaiṣyamāṇānām
Locativejaiṣyamāṇe jaiṣyamāṇayoḥ jaiṣyamāṇeṣu

Compound jaiṣyamāṇa -

Adverb -jaiṣyamāṇam -jaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria