Declension table of ?jātavya

Deva

NeuterSingularDualPlural
Nominativejātavyam jātavye jātavyāni
Vocativejātavya jātavye jātavyāni
Accusativejātavyam jātavye jātavyāni
Instrumentaljātavyena jātavyābhyām jātavyaiḥ
Dativejātavyāya jātavyābhyām jātavyebhyaḥ
Ablativejātavyāt jātavyābhyām jātavyebhyaḥ
Genitivejātavyasya jātavyayoḥ jātavyānām
Locativejātavye jātavyayoḥ jātavyeṣu

Compound jātavya -

Adverb -jātavyam -jātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria