Declension table of jeya

Deva

NeuterSingularDualPlural
Nominativejeyam jeye jeyāni
Vocativejeya jeye jeyāni
Accusativejeyam jeye jeyāni
Instrumentaljeyena jeyābhyām jeyaiḥ
Dativejeyāya jeyābhyām jeyebhyaḥ
Ablativejeyāt jeyābhyām jeyebhyaḥ
Genitivejeyasya jeyayoḥ jeyānām
Locativejeye jeyayoḥ jeyeṣu

Compound jeya -

Adverb -jeyam -jeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria