Declension table of ?jaiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejaiṣyamāṇaḥ jaiṣyamāṇau jaiṣyamāṇāḥ
Vocativejaiṣyamāṇa jaiṣyamāṇau jaiṣyamāṇāḥ
Accusativejaiṣyamāṇam jaiṣyamāṇau jaiṣyamāṇān
Instrumentaljaiṣyamāṇena jaiṣyamāṇābhyām jaiṣyamāṇaiḥ jaiṣyamāṇebhiḥ
Dativejaiṣyamāṇāya jaiṣyamāṇābhyām jaiṣyamāṇebhyaḥ
Ablativejaiṣyamāṇāt jaiṣyamāṇābhyām jaiṣyamāṇebhyaḥ
Genitivejaiṣyamāṇasya jaiṣyamāṇayoḥ jaiṣyamāṇānām
Locativejaiṣyamāṇe jaiṣyamāṇayoḥ jaiṣyamāṇeṣu

Compound jaiṣyamāṇa -

Adverb -jaiṣyamāṇam -jaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria