Declension table of ?jaiṣyat

Deva

MasculineSingularDualPlural
Nominativejaiṣyan jaiṣyantau jaiṣyantaḥ
Vocativejaiṣyan jaiṣyantau jaiṣyantaḥ
Accusativejaiṣyantam jaiṣyantau jaiṣyataḥ
Instrumentaljaiṣyatā jaiṣyadbhyām jaiṣyadbhiḥ
Dativejaiṣyate jaiṣyadbhyām jaiṣyadbhyaḥ
Ablativejaiṣyataḥ jaiṣyadbhyām jaiṣyadbhyaḥ
Genitivejaiṣyataḥ jaiṣyatoḥ jaiṣyatām
Locativejaiṣyati jaiṣyatoḥ jaiṣyatsu

Compound jaiṣyat -

Adverb -jaiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria