Conjugation tables of ?hreṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthreṣāmi hreṣāvaḥ hreṣāmaḥ
Secondhreṣasi hreṣathaḥ hreṣatha
Thirdhreṣati hreṣataḥ hreṣanti


MiddleSingularDualPlural
Firsthreṣe hreṣāvahe hreṣāmahe
Secondhreṣase hreṣethe hreṣadhve
Thirdhreṣate hreṣete hreṣante


PassiveSingularDualPlural
Firsthreṣye hreṣyāvahe hreṣyāmahe
Secondhreṣyase hreṣyethe hreṣyadhve
Thirdhreṣyate hreṣyete hreṣyante


Imperfect

ActiveSingularDualPlural
Firstahreṣam ahreṣāva ahreṣāma
Secondahreṣaḥ ahreṣatam ahreṣata
Thirdahreṣat ahreṣatām ahreṣan


MiddleSingularDualPlural
Firstahreṣe ahreṣāvahi ahreṣāmahi
Secondahreṣathāḥ ahreṣethām ahreṣadhvam
Thirdahreṣata ahreṣetām ahreṣanta


PassiveSingularDualPlural
Firstahreṣye ahreṣyāvahi ahreṣyāmahi
Secondahreṣyathāḥ ahreṣyethām ahreṣyadhvam
Thirdahreṣyata ahreṣyetām ahreṣyanta


Optative

ActiveSingularDualPlural
Firsthreṣeyam hreṣeva hreṣema
Secondhreṣeḥ hreṣetam hreṣeta
Thirdhreṣet hreṣetām hreṣeyuḥ


MiddleSingularDualPlural
Firsthreṣeya hreṣevahi hreṣemahi
Secondhreṣethāḥ hreṣeyāthām hreṣedhvam
Thirdhreṣeta hreṣeyātām hreṣeran


PassiveSingularDualPlural
Firsthreṣyeya hreṣyevahi hreṣyemahi
Secondhreṣyethāḥ hreṣyeyāthām hreṣyedhvam
Thirdhreṣyeta hreṣyeyātām hreṣyeran


Imperative

ActiveSingularDualPlural
Firsthreṣāṇi hreṣāva hreṣāma
Secondhreṣa hreṣatam hreṣata
Thirdhreṣatu hreṣatām hreṣantu


MiddleSingularDualPlural
Firsthreṣai hreṣāvahai hreṣāmahai
Secondhreṣasva hreṣethām hreṣadhvam
Thirdhreṣatām hreṣetām hreṣantām


PassiveSingularDualPlural
Firsthreṣyai hreṣyāvahai hreṣyāmahai
Secondhreṣyasva hreṣyethām hreṣyadhvam
Thirdhreṣyatām hreṣyetām hreṣyantām


Future

ActiveSingularDualPlural
Firsthreṣiṣyāmi hreṣiṣyāvaḥ hreṣiṣyāmaḥ
Secondhreṣiṣyasi hreṣiṣyathaḥ hreṣiṣyatha
Thirdhreṣiṣyati hreṣiṣyataḥ hreṣiṣyanti


MiddleSingularDualPlural
Firsthreṣiṣye hreṣiṣyāvahe hreṣiṣyāmahe
Secondhreṣiṣyase hreṣiṣyethe hreṣiṣyadhve
Thirdhreṣiṣyate hreṣiṣyete hreṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthreṣitāsmi hreṣitāsvaḥ hreṣitāsmaḥ
Secondhreṣitāsi hreṣitāsthaḥ hreṣitāstha
Thirdhreṣitā hreṣitārau hreṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahreṣa jahreṣiva jahreṣima
Secondjahreṣitha jahreṣathuḥ jahreṣa
Thirdjahreṣa jahreṣatuḥ jahreṣuḥ


MiddleSingularDualPlural
Firstjahreṣe jahreṣivahe jahreṣimahe
Secondjahreṣiṣe jahreṣāthe jahreṣidhve
Thirdjahreṣe jahreṣāte jahreṣire


Benedictive

ActiveSingularDualPlural
Firsthreṣyāsam hreṣyāsva hreṣyāsma
Secondhreṣyāḥ hreṣyāstam hreṣyāsta
Thirdhreṣyāt hreṣyāstām hreṣyāsuḥ

Participles

Past Passive Participle
hreṣṭa m. n. hreṣṭā f.

Past Active Participle
hreṣṭavat m. n. hreṣṭavatī f.

Present Active Participle
hreṣat m. n. hreṣantī f.

Present Middle Participle
hreṣamāṇa m. n. hreṣamāṇā f.

Present Passive Participle
hreṣyamāṇa m. n. hreṣyamāṇā f.

Future Active Participle
hreṣiṣyat m. n. hreṣiṣyantī f.

Future Middle Participle
hreṣiṣyamāṇa m. n. hreṣiṣyamāṇā f.

Future Passive Participle
hreṣitavya m. n. hreṣitavyā f.

Future Passive Participle
hreṣya m. n. hreṣyā f.

Future Passive Participle
hreṣaṇīya m. n. hreṣaṇīyā f.

Perfect Active Participle
jahreṣvas m. n. jahreṣuṣī f.

Perfect Middle Participle
jahreṣāṇa m. n. jahreṣāṇā f.

Indeclinable forms

Infinitive
hreṣitum

Absolutive
hreṣṭvā

Absolutive
-hreṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria