Declension table of ?hreṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehreṣyamāṇā hreṣyamāṇe hreṣyamāṇāḥ
Vocativehreṣyamāṇe hreṣyamāṇe hreṣyamāṇāḥ
Accusativehreṣyamāṇām hreṣyamāṇe hreṣyamāṇāḥ
Instrumentalhreṣyamāṇayā hreṣyamāṇābhyām hreṣyamāṇābhiḥ
Dativehreṣyamāṇāyai hreṣyamāṇābhyām hreṣyamāṇābhyaḥ
Ablativehreṣyamāṇāyāḥ hreṣyamāṇābhyām hreṣyamāṇābhyaḥ
Genitivehreṣyamāṇāyāḥ hreṣyamāṇayoḥ hreṣyamāṇānām
Locativehreṣyamāṇāyām hreṣyamāṇayoḥ hreṣyamāṇāsu

Adverb -hreṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria