Declension table of ?hreṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativehreṣiṣyantī hreṣiṣyantyau hreṣiṣyantyaḥ
Vocativehreṣiṣyanti hreṣiṣyantyau hreṣiṣyantyaḥ
Accusativehreṣiṣyantīm hreṣiṣyantyau hreṣiṣyantīḥ
Instrumentalhreṣiṣyantyā hreṣiṣyantībhyām hreṣiṣyantībhiḥ
Dativehreṣiṣyantyai hreṣiṣyantībhyām hreṣiṣyantībhyaḥ
Ablativehreṣiṣyantyāḥ hreṣiṣyantībhyām hreṣiṣyantībhyaḥ
Genitivehreṣiṣyantyāḥ hreṣiṣyantyoḥ hreṣiṣyantīnām
Locativehreṣiṣyantyām hreṣiṣyantyoḥ hreṣiṣyantīṣu

Compound hreṣiṣyanti - hreṣiṣyantī -

Adverb -hreṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria